Doorkeeper Sanskrit Meaning
द्वारपालः, द्वारपालकः, द्वाररक्षकः, द्वारस्थः, द्वाराध्यक्षः, द्वारी, द्वाःस्थः, द्वाःस्थितः, प्रतिहारः, प्रतिहारी, प्रतीहारः
Definition
गतयौवनः।
द्वाररक्षणार्थे नियुक्तः सेवकः।
लघु द्वारम्।
Example
अस्मान् वृद्धां सेवितुम् अत्र कोपि नास्ति। ""/ वृद्धास्ते न विचारणीयचरिताः
अतिथीनां कृते द्वारपालः द्वारम् उद्घाटयति।
पक्षद्वारेण गमनार्थं सः शिरसम् आनमितवान्।
Neglectful in SanskritAcuteness in SanskritHeadlong in SanskritExcused in SanskritBay in SanskritMagician in SanskritGet Out in SanskritWear in SanskritCover in SanskritBlueness in SanskritResist in SanskritOrganization in SanskritMemento in SanskritDistant in SanskritClash in SanskritCognize in SanskritHonesty in SanskritSmall-arm in SanskritXxix in SanskritPostmortem in Sanskrit