Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Doorkeeper Sanskrit Meaning

द्वारपालः, द्वारपालकः, द्वाररक्षकः, द्वारस्थः, द्वाराध्यक्षः, द्वारी, द्वाःस्थः, द्वाःस्थितः, प्रतिहारः, प्रतिहारी, प्रतीहारः

Definition

गतयौवनः।
द्वाररक्षणार्थे नियुक्तः सेवकः।
लघु द्वारम्।

Example

अस्मान् वृद्धां सेवितुम् अत्र कोपि नास्ति। ""/ वृद्धास्ते न विचारणीयचरिताः
अतिथीनां कृते द्वारपालः द्वारम् उद्घाटयति।
पक्षद्वारेण गमनार्थं सः शिरसम् आनमितवान्।