Doormat Sanskrit Meaning
अशक्तः, अशक्तम्, अशक्ता, दुर्बलः, दुर्बलम्, दुर्बला, निर्बलः, निर्बलम्, निर्बला
Definition
यः प्रबलः नास्ति।
अधिरोहिण्याः प्रत्येकः पदाधारः।
यस्मिन् बलं नास्ति।
तद् आस्तरणं यद् कस्यापि अतिथेः मार्गे सन्मानार्थे आस्तीर्यते।
यः दृढं नास्ति।
यस्मिन् बलं शक्तिः वा नास्ति।
गुणयोग्यताकौशलादिषु न्यूनता।
उन्नतेः मार्गे वर्तमानासु भिन्नासु स्थितिषु प्रत्येका स्थितिः ।
Example
अस्य सोपानमार्गस्य द्वे सोपाने खण्डिते।
दुर्बले पुरुषे अत्याचारः न करणीयः।
महात्मा चित्रकटस्य मार्गेण मण्डपे प्रविष्टः।
सुकुमाराणि वस्तूनि अनायासेन भिद्यन्ते।
याने उपवेष्टुं सः पादासने पदम् अस्थापयत्।
सः केवलं दुर्बलान् एव समुत्पीडयति।
गणिते अप्रबलान् छात्रान् ते पाठयन
Critic in SanskritPicnic in SanskritPuffy in SanskritBreak in SanskritEdge in SanskritUselessly in SanskritMyriad in SanskritAge in SanskritV in SanskritInvolve in SanskritV in SanskritDie Off in SanskritActor in SanskritConnect in SanskritEsthetic in SanskritHeel in SanskritEat in SanskritPrecious Coral in SanskritHonorable in SanskritCome On in Sanskrit