Doorway Sanskrit Meaning
द्वाः, द्वारम्, प्रतीहारः, वारकम्
Definition
एकस्य वस्तुनः अन्येन सह प्रमाणरूपः सम्बन्धः यः तयोः तुलनया निश्चीयते।
परितः संवृतात् स्थानात् गमनागमनाय स्थानम्।
कपाटबन्धककाष्ठविशेषः।
काष्ठदण्डानां चतुष्कोणात्मकं स्थापत्यं यस्मिन् द्वारस्य वातायनस्य वा कवाटानि अवस्थाप्यन्ते।
नगरस्य दुर्गस्य वा द्वारम्।
मन्दिरादिषु वर्तमाना अलङ्कृता रचना।
कश्चित् साधनः
Example
पुस्तकस्य कृते लेखकः प्रतिशतं द्विः इति अनुपातेन कायस्थवेतनं प्राप्नोति।
याचकः द्वारे अतिष्ठत्।
रामः अर्गलया द्वारम् सुबद्धं करोति ।
तक्षकः वातायनकाष्ठे अररम् अवस्थापयति।
अधुना आलोः मूल्यं बहुवर्धितम् अस्ति।
अस्य भवनस्य गोपुरम् उत्सवकाले अलङ्क्रियते।
दक्षिणभारतस्य अधिकतरा
Discipline in SanskritHot in SanskritBound in SanskritInerrable in SanskritThief in SanskritDoorway in SanskritFly in SanskritCarnage in SanskritSex Activity in SanskritLucidness in SanskritPeal in SanskritYounker in SanskritProfane in SanskritInexperienced in SanskritDisregard in SanskritWith Kid Gloves in SanskritCurcuma Longa in SanskritDot in SanskritCalorie in SanskritPennon in Sanskrit