Dorsum Sanskrit Meaning
पृष्ठम्
Definition
कुशस्य आसनम्।
अवयवविशेषः, शरीरपश्चाद्भागः।
यस्योपरि उपविश्यते।
नृपस्य आसनम्।
शुभकार्यार्थे धार्मिककार्यार्थे विनिर्मिता उन्नता सच्छाया भूमिः।
ग्रन्थस्य पत्रम्।
विशिष्टं पवित्रं स्थानम्।
वंशपरम्परायां पितरं पितामहं प्रपितामहं च अथवा पुत्रं पौत्रं प्रपौत्रं च अधिकृत्य कृतायां गणनायां क्रमेण स्थानम्।
शक्तेः पीठम्
Example
मम पितामहः कुशासने उपविश्य पूजां करोति।
गौः पृष्ठेन हलं वहति।
गुरोः स्वागतार्थे छात्राः आसनं त्यक्त्वा उत्तिष्ठन्ति।
महाराजः सिंहासने विराजते।
सः वेदिकायाम् उपविश्य कथां शृणोति।
अस्मिन् ग्रन्थे शताधिकानि पत्राणि सन्ति।
चेन्नईनगरस्य समीपे काञ्चीपुरम् इति एकं ख्यातं पीठम् अस्ति।
तृतीयाद् अन्वयाद् अ
Guffaw in SanskritShare in SanskritUnitarian in SanskritPuppet in SanskritStrong in SanskritFarsighted in SanskritDaughter-in-law in SanskritSpruce in SanskritUnquestioning in SanskritPurity in SanskritOld Woman in SanskritBore in SanskritBroadside in SanskritPowdered in SanskritDeparture in SanskritSuitableness in SanskritDeath in SanskritBack in SanskritOutwear in SanskritTire Out in Sanskrit