Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dot Sanskrit Meaning

अवकॄ, विकॄ, विक्षिप्

Definition

निष्यन्दमान-जलादि-द्रवपदार्थानां गोलिकासमः लघुः अंशः।
तद् लघुत्तमं वर्तुलाकारं चिह्नं यद् कस्यापि स्थानस्य निर्देशं करोति किं तु तस्य विभागो नास्ति।
लिप्याम् अनुस्वारदर्शको बिन्दुः(प्राचीनहस्तलिखितेषु व्यामृष्टाक्षरस्य उपरि प्रदत्तो बिन्दुः यः तस्य अक्षरस्य तत्र व्यामृष्टत्वम् आवश्

Example

जलस्य कणैः घटः पूरितः।
वालकैः क्रीडायां बिन्दू उपयुज्य गजस्य आकृतिः आलेखिता।

अस्मिन् पटे रञ्जिताः बिन्दवः शोभन्ते।
भवान् अस्मिन् स्थले स्थित्वा नगरं द्रष्टुं शक्नोति।