Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Double Sanskrit Meaning

द्विगुण, द्विगुणकम्, द्विगुणम्, द्वैधम्

Definition

जलदर्पणादिषु दृश्यमाना कस्यापि वस्तुनः छाया।
कस्यापि वस्तुनः यथावस्तु कृता प्रतिकृतिः।
खगविशेषः- कृष्णवर्णीयः खगः यस्य ध्वनिः कर्कशः।
जलखगः यस्य विषयी रात्रौ सहचरेण सह न निवसन्ति इति जनश्रुतिः अस्ति।
कस्यापि वस्तुनः आरेखिता सा प्रतिकृतिः या तस्य

Example

यदा देवर्षिः नारदः जले स्वस्य प्रतिबिम्बम् अपश्यत् तदा तेन मर्कटः दृष्टः।
तेन स्वस्य प्रकोष्ठे महापुरुषाणां आलेखाः स्थापिताः।
चक्रवाकः चक्रवाकी च रात्रौ अन्योन्येन सह न निवसन्ति।
बालकाः चित्रैः युक्तं पाठं त्वरितं गृह्णन्ति।
सूर्यास्तकाले आकाशस्य शोभा वर्धते।
अयि, पश्य। पारावत