Double Entendre Sanskrit Meaning
श्लेषः
Definition
केषुचित् वाक्यादिषु प्रयुक्तः सः शब्दः यस्य उच्चारणेन एकस्मिन् एव सन्दर्भे युगपद् अधिकाः अर्थाः श्रोत्रा ज्ञायते।
साहित्ये शब्दालङ्कारविशेषः यस्मिन् वाक्यभेदेन भिन्नाः अपि शब्दाः यद् युगपदुच्चारणेन भिन्नस्वरूपम् अपन्हुते।
Example
सुवरन को खोजत फिरे कवि,व्याभिचारी,चोर इत्यस्मिन् हिन्दीभाषायाः वाक्ये सुवरन इत्यस्मिन् शब्दे श्लेषः अस्ति।
मधुबन की छाती को देखो,मुरझाई कितनी कलियाँ में कलियाँ इत्यस्मिन् हिन्दीवाक्ये श्लेषः वर्तते यतः एकः अर्थः पुष्पान् सूचयति अन्यद् नवयौवना।
Putting To Death in SanskritBetter-looking in SanskritFounder in SanskritFeudalism in SanskritSiss in SanskritWire in SanskritMint in SanskritOfficeholder in SanskritAdvertising in SanskritTruce in SanskritAditi in SanskritSugariness in SanskritService in SanskritBlindness in SanskritSpeech Communication in SanskritRotation in SanskritInadequacy in SanskritPoison Mercury in SanskritBackyard in SanskritShiver in Sanskrit