Doubled Sanskrit Meaning
द्विगुण
Definition
वस्तुनः मूलपरिमाणेन तुल्यं द्विगुणीकृतम्।
वस्त्वादिनः मात्रायाः तावती एव अधिका मात्रा यावती सा।
यत् कपटस्य उद्देश्येन क्रियते।
Example
असौ आपणिकः वस्तूनि द्विगुणेन मूल्येन विक्रीणाति।
द्वौ द्वाभ्यां गुणितौ चेत् चत्वारि प्राप्यन्ते।""- - - - - - - -
द्वयोः द्विगुणं चत्वारि भवति।
अस्माभिः तस्य द्व्यात्मिका युक्तिः अवबुद्धा अतः वयं सतर्काः जाताः।
Comprehend in SanskritResidue in SanskritEnwrapped in SanskritSuspicious in SanskritPummelo in SanskritUnderlying in SanskritCatalyst in SanskritRapidity in SanskritCoriander Plant in SanskritSuggestion in SanskritCozenage in SanskritGood Fortune in SanskritHanuman in SanskritSweet Potato in SanskritContinue in SanskritCalumny in SanskritProgressive in SanskritPunk in SanskritAir in SanskritSugar Cane in Sanskrit