Doubt Sanskrit Meaning
अनिर्णयः, अनिश्चयः, अनुपन्यासः, अप्रतिपत्तिः, अव्यवसायः, आशङ्का, द्वापरः, द्वैधीभावः, भ्रान्तिः, विकल्पः, विचिकित्सा, वितर्कः, विभ्रमः, शङ्का, संदेहः, सन्देहः, संशयः, संशीतिः
Definition
शाटिकायाः उत्तरीयस्य वा सः भागः यः स्कन्धात् अग्रे गम्यमानः वस्त्रस्य भागः।
अनिष्टस्य सम्भावनया मनसि जाता कल्पना।
मनोधर्मविशेषः।
एकं वस्तु दृष्ट्वा तत् स्थाने अन्यस्य ज्ञानम्।
मनसः अवस्था यस्यां कोऽपि किमपि वस्त्वोः प्राप्तिः आशंसते।
किमपि वस्त्वोः अथवा
Example
बालकः मातुः शाटिकायाः शिखां गृह्णाति।
तस्य मनसि दुर्घटनायाः आशङ्का जाता।
रज्जुं दृष्ट्वा सर्पस्य भ्रमः जातः।
भवतः एषा आकाङ्क्षा नासीत् अस्माकम्।
सर्वैः गोपालस्य वीरतायाः स्तुतिः कृता।
मे मनसि तस्य विषये संशयः वर्तते। /मनस्तु म
Harmonious in SanskritKilling in SanskritRoyal Family in SanskritEventide in SanskritSnatch in SanskritProfligate in SanskritMilk in SanskritAccomplished in SanskritCelestial in SanskritTake Over in SanskritContumely in SanskritKodagu in SanskritDeficient in SanskritThought Process in SanskritSex in SanskritPure in SanskritSundown in SanskritToothsome in SanskritConsumption in SanskritGet in Sanskrit