Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Douse Sanskrit Meaning

अभिप्रगाहय, अवगाहय, आप्लावय, निमज्जय, मज्जय, विगाहय

Definition

पयसा वा अन्येन द्रवपदार्थेन अनार्द्रस्य आर्द्रीकरणानुकूलः व्यापारः।
जले क्लेदनानुकूलव्यापारः।

Example

कुम्भकारः घटं निर्मातुं मृद् पयसा क्लिद्यति।
निर्झरतुषारैः सर्वेषां वस्त्राणि अक्लेदयन्त।