Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dove Sanskrit Meaning

कामकाकुरवः, मञ्जुघोषः, मदोत्कटः

Definition

मिष्टान्नप्रकारः- चरुः तथा च काजूतकादिनि शुष्कफलानि कटे पूरयित्वा निर्मितः पदार्थः।
अल्पः स्यूतः।
कपोतसदृशः खगः यस्य वर्णः मलिनरक्तमिश्रितः अस्ति।
स्तबकजीवकः मध्यमाकारकः खगः यः प्रायः गृहस्य आलिन्दे धानकणान् भक्षमाणः दृश्यते।
वस्त्रेषु स्यूतः

Example

अस्माकं गृहे होलिकोत्सवे गुझिया निर्मीयते।
मम स्यूतकः मोषितः।
व्याधेन एकेन एव बाणेन कामकाकुरवः भूमौ पातितः।
प्राचीनकाले कपोतः सन्देशवाहकरूपेण कार्यम् अकरोत।
एकेन चोरेण मम पुटः कर्तितः।
अद्यतनकाले क्लीबाः अपि राजनीतौ भागं गृह्णन्ति।

छदि कपोतस्य कपोत