Dove Sanskrit Meaning
कामकाकुरवः, मञ्जुघोषः, मदोत्कटः
Definition
मिष्टान्नप्रकारः- चरुः तथा च काजूतकादिनि शुष्कफलानि कटे पूरयित्वा निर्मितः पदार्थः।
अल्पः स्यूतः।
कपोतसदृशः खगः यस्य वर्णः मलिनरक्तमिश्रितः अस्ति।
स्तबकजीवकः मध्यमाकारकः खगः यः प्रायः गृहस्य आलिन्दे धानकणान् भक्षमाणः दृश्यते।
वस्त्रेषु स्यूतः
Example
अस्माकं गृहे होलिकोत्सवे गुझिया निर्मीयते।
मम स्यूतकः मोषितः।
व्याधेन एकेन एव बाणेन कामकाकुरवः भूमौ पातितः।
प्राचीनकाले कपोतः सन्देशवाहकरूपेण कार्यम् अकरोत।
एकेन चोरेण मम पुटः कर्तितः।
अद्यतनकाले क्लीबाः अपि राजनीतौ भागं गृह्णन्ति।
छदि कपोतस्य कपोत
Ghost in SanskritInsult in SanskritSweeper in SanskritDisinfectant in SanskritApparitional in SanskritLuck in SanskritFriction in SanskritDismiss in Sanskrit75th in SanskritMuscle in SanskritHeavy in SanskritV in SanskritSelf-annihilation in SanskritWaste in SanskritDapper in SanskritStraight-from-the-shoulder in SanskritVictorious in SanskritHaze in SanskritName in SanskritSatiation in Sanskrit