Down Sanskrit Meaning
अधोगामिन्
Definition
कार्यसिद्ध्यर्थं कार्यसमाविष्टानां घटकानां साम्मुख्यम्।
यद् अधोदेशे पतितम्।
एकमतेः भावः।
यः क्लाम्यति।
लघुः पर्वतः।
गृहे मङ्गलकर्मार्थं शय्यार्थं वा निर्मितवेदिः
अधो दिशायाम्।
समानवस्तूनाम् उन्नतः समूहः।
अकस्माद् उद्भवम्।
स्थिरस्य अवस्था भावो वा।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
यः प्रसन्नः नास्ति।
क
Example
उभयोः पक्षयोः अयं समयः यत् ते परस्पराधिकाराणाम् उल्लङ्घनं न करिष्यन्ति।
प्रपतिते गृहे निवसनम् इति तस्य कृते अनिवार्यम्।
श्रान्तः पथिकः वृक्षच्छायायां श्राम्यति।
धावकः धावन् प्रत्यन्तपर्वतम् आरूढवान्।
सः वेदिकायाम् उपविशति।
अधो निर्दिष्टानां प्रश्नानाम् उत्तराणि ददतु।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
सोहनस
Humpback in SanskritSilence in SanskritAbode in SanskritEbon in SanskritBumblebee in SanskritCrow in SanskritCheerfulness in SanskritRoad in SanskritBreeding in SanskritSubstantial in SanskritSeizure in SanskritDiscombobulate in SanskritThreesome in SanskritEvilness in SanskritDigestive Gland in SanskritMasterless in SanskritQuintuplet in SanskritProsperity in SanskritJuiceless in SanskritPenetration in Sanskrit