Downslope Sanskrit Meaning
प्रवत्, वप्रः, वप्रम्
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यः अनुरूपः।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
अधमस्य भावः।
उन्नतस्थानात् अधोगमनस्य क्रिया।
यः ज्ञातुम् इच्छति।
प्रगतिशीलविचाराणां समर्थकः।
यस्य हृदयं विशालम् अस्ति।
सः भागः यः जलेन दीप्यते।
यः नमनशीलः।
खड्गादिभिः रक्षणार्थे उपयुज्यमाना अस्त्रविशेषः।
यत्र चत्वारः मार्गाः परस्परं छिन्दन्ति।
यस
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
ईश्वरचिन्तने मग्नः अस्ति सः।
क्षुद्रतां दूरीकृत्वा एव उन्नतिः भवति।
सावधानेन मनसा पर्वतात् अवरोहणं कर्तव्यम्।
शिक्षकः उत्साहेन जिज्ञासूनां शिष्याणां प्रश्नस्य समाधानं ददाति।
समाजे उदारवादीनां पुरुषाणाम्
Suppuration in SanskritPyrus Communis in SanskritDestruction in SanskritLowland in SanskritContribution in SanskritLulu in Sanskrit39 in SanskritWashing in SanskritDefeated in SanskritOriginate in SanskritSextet in SanskritPlant Life in SanskritSteering in SanskritSleazy in SanskritReduce in SanskritElector in SanskritJujube in SanskritWaster in SanskritPass in SanskritOutright in Sanskrit