Downtrodden Sanskrit Meaning
दलित
Definition
मानसिकरूपेण शारीरिकरूपेण वा संपीड्य यः मर्दितः।
पादैः दलितः।
यः दरिद्री पीडितः च अस्ति।
दलितवर्गस्य सदस्यः।
Example
आङ्गलैः अवमर्दितः भारतीयसमाजः मनसि क्रुद्धः आसीत्।
हिन्दूधर्मानुसारेण पददलितस्य अन्नस्य सेवनं वर्ज्यम् अस्ति।
शासनेन दलितस्य समाजस्य विकासार्थे प्रयत्नाः करणीयाः।
शासनेन दलितानां विकासार्थे निश्चयेन कार्यं कर्तव्यम्।
Denominator in SanskritJenny in SanskritAcross-the-board in SanskritIllusion in SanskritPatient in SanskritBottle Gourd in SanskritGist in SanskritDrunkenness in SanskritAuditor in SanskritInsemination in SanskritButter in SanskritDefamatory in SanskritSissu in SanskritHit in SanskritClustering in SanskritNurse in SanskritTractile in SanskritSwollen in SanskritRiches in SanskritRow in Sanskrit