Downy Sanskrit Meaning
पक्ष्मल, सुलोमश
Definition
लोमयुक्तः।
मेषजातीयः नरः।
यस्य अङ्गं मृदु अस्ति।
यद् परूषं कठिनं वा नास्ति।
पुंजातीयवराहः।
अधिककेशयुक्तः।
यस्मिन् कठोरता नास्ति।
Example
शैत्यात् स्वसंरक्षणार्थे सः पक्ष्मलं वस्त्रं परिधारयति।
शृगालाः वने मेषम् अपश्यन्।
सुकुमारेण रामेण शिवधनुष्यं भग्नम्।
तस्याः हस्तौ अतीव मृदू स्तः।
सः शूकरं सूकरीं च पालयति।
रोमशाः प्राणिनः तेषां केशानां प्राप्त्यर्थं पाल्यन्ते।
तस्य स्वभावः सरलः तथा च मृदुः अस्ति।
Saturated in SanskritWhirl in SanskritClear in SanskritQuarrelsome in SanskritShoot A Line in SanskritShaping in SanskritChickpea Plant in SanskritCry in SanskritTearful in SanskritAll The Same in SanskritRosebush in SanskritHorrendous in SanskritGarbage in SanskritTime Lag in SanskritBird Of Night in SanskritYummy in SanskritLove in SanskritBhadon in SanskritSunniness in SanskritDark in Sanskrit