Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dozen Sanskrit Meaning

गुहनेत्र, गुहबाहु, द्वादश, मास, राजमण्डल, राशि, संक्रान्ति, सारिकोष्ठ, सूर्य

Definition

अदनीयद्रव्यम् यस्मात् बलादि प्राप्यते।
चान्द्रमासस्य कस्यापि पक्षस्य सप्ततमा तिथिः।
तेजःपदार्थविशेषः।
पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः पिण्डः यं परितः पृथ्व्यादिग्रहाः भ्रमन्ति। तथा च यः आकाशे सुवति लोकम् कर्माणि प्रेरयति च।
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
सः दिनः यः मन्दवासरात् अनन्तरम् तथ

Example

ग्रामस्य तुलनायां नगरेषु अन्नस्य मूल्यम् अधिकं वर्तते। / कस्त्वंभद्रखलेश्वरोऽहमिह किं घोरे वने स्थीयते। शार्दुलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्याशया।
राकेशस्य जन्म कृष्णपक्षस्य सप्तम्याम् अभवत्।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
वृक्षाणां रक्षणं कर्तव्यम्।