Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Draft Sanskrit Meaning

अधिकोषविकर्षः, प्रारूपम्, प्रालेखम्, वार्धुषपत्रम्, विकर्षः, वित्तकोषविकर्षः

Definition

अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
अक्षरविन्यासः।
यस्य सदृशम् अन्यवस्तुनः निर्माणं भवति।
कस्यापि वस्तुकार्यादीनां निर्माणात् प्राक् निर्मितः तस्य बन्धः।
क्रियासु कार्येषु वा नियोजनानुकूलः व्यापारः।
विलेखनानुकूलव्यापारः।
लेखस्य तद् पूर्वरुपं यद् परिशोधयितुं शक

Example

तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
अधुना अङ्किताः संस्कृतग्रन्थाः उपलब्धाः सन्ति।
वैज्ञानिकैः पक्षी इति प्रारूपं गृहीत्वा विमानस्य निर्माणं कृतम्।
नूतनस्य यन्त्रस्य पूर्वरुपं विनिर्मितम्।
इदं कार्यं सम्पादयितुं सः सप्त जना