Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Draft Copy Sanskrit Meaning

प्रारूपम्, प्रालेखम्, विकर्षः

Definition

अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
यस्य सदृशम् अन्यवस्तुनः निर्माणं भवति।
कस्यापि वस्तुकार्यादीनां निर्माणात् प्राक् निर्मितः तस्य बन्धः।
लेखस्य तद् पूर्वरुपं यद् परिशोधयितुं शक्यते।
एका बोधात्मका संरचना।
एका व्यवस्थिता योजना।

Example

तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
वैज्ञानिकैः पक्षी इति प्रारूपं गृहीत्वा विमानस्य निर्माणं कृतम्।
नूतनस्य यन्त्रस्य पूर्वरुपं विनिर्मितम्।
मन्त्रीमहोदयः भाषणस्य प्रारूपं लिखति।
गीतस्य रूपम् संगीतज्ञः जानाति।
अस्य कुञ्जीफलकस्य