Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Drag Sanskrit Meaning

कृष्, धूम्रपानम्, प्रकृष्, प्रमथ्

Definition

तमाख्वादीनां बलेन धुम्रापकर्षणस्य क्रिया।
जलं रसं वा शोषणाजन्य पानानुकूलः व्यापारः।
अन्येषां चित्तस्य आकर्षणानुकूलः व्यापारः।
शक्यम् अस्ति तावत् विस्तरणानुकूलव्यापारः।
कस्य अपि गुणस्य द्रव्यस्य वा प्रभावं दूरीकरणानुकूलः व्यापारः।
बलेन आकर्षणानुकूलव्यापारः।
प्रतिरोधं विरुध्य भूमिलग्नः सतः एव कस्य अपि वस्तुनः कर्षणानुकूलः व

Example

धूम्रपानेन शीतत्वं दूरीभवति।
वृक्षैः भूमीजलम् आपीयते।
भगवतः रामचन्द्रस्य रूपं मैथिलान् विमोहयति।
व्याधः धनुषः प्रत्यञ्चा वितनोति।
आहितुण्डिकः बालकस्य शरीरात् सर्पविषम् अपानयत्।
बालकः शाखायाम् अवलग्नां रज्जुम् आकर्षति।
सः अनुजं विद्यालयं प्रति अपाकर्षत्।
आतत्या