Drama Sanskrit Meaning
नाटकम्, प्रकरणम्, रूपकम्, रूपम्
Definition
यः अभिनयं करोति।
रङ्गमञ्चे रङ्गकारैः नाटयितः प्रसङ्गः।
गद्यपद्यादिमयी कृतिः या रङ्गमञ्चे नटैः प्रदर्श्यते।
कञ्चित् वञ्चयितुं धार्यमाणं रूपम् अथवा क्रियमाणं कार्यम्।
कस्यचित् अन्यस्य रूपम् इव धार्यमाणम् अप्रकृतं रूपम्।
Example
सः एकः कुशलः अभिनेता अस्ति।
तेन लिखितानि नैकानि नाटकानि रङ्गमञ्चे प्रदर्शिताः।
इन्द्रेण गौतममुनेः वेषान्तरं कृत्वा अहिल्यायाः पावित्र्यं नष्टं कृतम्।
Lightning Bug in SanskritRemote in SanskritBroad in SanskritHard Liquor in SanskritGruntle in SanskritMarry in SanskritWaistcloth in SanskritEdifice in SanskritPromise in SanskritEskimo in SanskritMight in SanskritFellow Feeling in SanskritCausative in SanskritCatastrophe in SanskritHazard in SanskritReceiver in SanskritPrick in SanskritApt in SanskritFellow Feeling in SanskritCathouse in Sanskrit