Dramatic Play Sanskrit Meaning
नाटकम्, प्रकरणम्, रूपकम्, रूपम्
Definition
यः अभिनयं करोति।
रङ्गमञ्चे रङ्गकारैः नाटयितः प्रसङ्गः।
गद्यपद्यादिमयी कृतिः या रङ्गमञ्चे नटैः प्रदर्श्यते।
कञ्चित् वञ्चयितुं धार्यमाणं रूपम् अथवा क्रियमाणं कार्यम्।
Example
सः एकः कुशलः अभिनेता अस्ति।
तेन लिखितानि नैकानि नाटकानि रङ्गमञ्चे प्रदर्शिताः।
Chest in SanskritJackfruit Tree in SanskritVibrate in SanskritTransparentness in SanskritSinless in SanskritSteadfast in SanskritStick in SanskritFootprint in SanskritObsequious in SanskritRecognize in SanskritDrought in SanskritMan in SanskritSuicide in SanskritSilver in SanskritRegulated in SanskritStrict in SanskritForeign in SanskritCommemorative in SanskritPeck in SanskritWide in Sanskrit