Dramatics Sanskrit Meaning
नाट्यम्
Definition
यः अभिनयं करोति।
रङ्गमञ्चे रङ्गकारैः नाटयितः प्रसङ्गः।
गद्यपद्यादिमयी कृतिः या रङ्गमञ्चे नटैः प्रदर्श्यते।
कञ्चित् वञ्चयितुं धार्यमाणं रूपम् अथवा क्रियमाणं कार्यम्।
नाटकस्य कला।
Example
सः एकः कुशलः अभिनेता अस्ति।
तेन लिखितानि नैकानि नाटकानि रङ्गमञ्चे प्रदर्शिताः।
नशरूद्दीनशाहः नाट्ये प्रवीणः अस्ति।
Wasting in SanskritTeat in SanskritWounded in SanskritEat in SanskritCheesy in SanskritSweet Potato Vine in SanskritKitchen Stove in SanskritTalk in SanskritCutting in SanskritPhysical Object in SanskritViscous in SanskritSesbania Grandiflora in SanskritHorseback Rider in SanskritThinness in SanskritSelf-respecting in SanskritTrouncing in SanskritDuck Soup in SanskritDebauched in SanskritWad in SanskritTin Can in Sanskrit