Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dramatis Personae Sanskrit Meaning

अभिनेता, नटः

Definition

मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
मृद्धात्वादिभिः विनिर्मितः आधारः यस्मिन् खाद्यं तथा च अन्यानि वस्तूनि स्थाप्यन्ते।
सः यः रज्ज्वौ चलित्वा जनानां मनोरञ्जनं करोति।
यः नाटकं लिखति।
यः वस्त्ररञ्जनस्य कार्यं करोति।
यः नाट्यादिषु अभिनयं करोति।
एका

Example

सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
धात्वोः आलेखितं पात्रं शोभते।
रज्जुयायी जनानां मनोरञ्जनं करोति।
शेक्सपिअर महोदयः कुशलः नाटककर्ता आसीत्।
रञ्जकः रञ्जितानि वस्त्राणि शोषयति।
श्यामदेवः कुशलः नटः अस्ति।
अधुना नटजातिः स्वस्य कार