Drape Sanskrit Meaning
अपटी, अभिवेष्ट्, अभिसंवृ, आच्छद्, आवरणपटः, आवरणम्, आवृ, जवनिका, तिरस्करणी, तिरोधानम्, नीशारः, प्रच्छदपटः, यवनिका, व्यवधानम्
Definition
फलादीनाम् आवरणम्।
द्वारादिषु वातादीनां संवारणार्थे अवलग्नं वस्त्रम्।
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
तत् वस्त्रं यद् आच्छादनार्थे उपयुज्यते।
नौकायाः वाहनार्थे उपयुक्तः दण्डः।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
तद् वस्तु येन आच्छादनं करोति।
शयनसमये शरीरं शरीर
Example
गौः कदलीफलस्य त्वचम् अत्ति।
तस्य द्वारे जीर्णा यवनिका अस्ति।
छादनात् वस्तूनां रक्षणं भवति।
जनाः शैत्यकाले प्रावरणेन सह शेरते।
नाविकः क्षेपण्या नौकां वाहयति।
अस्य कूपेः पिधानं छिन्नम्।
शिशिरर्तौ जनाः उत्तरप्रच्छदं आच्छादयन्ति।
आवरणेन वस्तुनः
Getable in SanskritBetter-looking in SanskritRest in SanskritDeliberateness in SanskritMaster in SanskritOften in SanskritCharm in SanskritBudge in SanskritInspiring in SanskritInfamy in SanskritDistracted in SanskritSeedpod in SanskritGuilty in SanskritLap in SanskritUntrue in SanskritToxicodendron Radicans in SanskritHorrendous in SanskritBase in SanskritThieving in SanskritTrolley in Sanskrit