Draped Sanskrit Meaning
अनुसंवीत, उपवेष्टित, वेष्टित
Definition
कृताच्छादनम्।
यद् न ज्ञातम्।
यस्मिन् रोधः जातः।
यस्य रक्षणं कृतम्।
यः संवलितः अस्ति।
एका वैदिकी देवता या जलस्य अधिपतिः अस्ति इति मन्यते।
यस्य वेष्टनं जातम्।
यत् आक्रान्तम् ।
गुप्तस्थानम्।
कश्चन वेत्रप्रकारः ।
Example
बालकः मेघैः आच्छादितम् आकाशं पश्यति।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
सः अवरुद्धां धारां स्वच्छीकरोति।
सेनया राष्ट्रस्य सीमा रक्षिता अस्ति।
मम ग्रामः लतावृक्षैः वेष्टितः अस्ति।
वेदेषु वरुणस्य पूजनस्य विधानम् अस्ति।
प्रच्छदपटेन वेष्टितः
Okra in SanskritBinding in SanskritForthwith in SanskritPumpkin in SanskritDisregard in SanskritV in SanskritClean in SanskritOrange in SanskritEngrossed in SanskritLady's Maid in SanskritWood Coal in SanskritPlaint in SanskritAudaciousness in SanskritOccasion in SanskritCarnivore in SanskritExonerate in SanskritLiberate in SanskritRemarkable in SanskritTimeless Existence in SanskritAssured in Sanskrit