Drapery Sanskrit Meaning
अपटी, आवरणपटः, आवरणम्, जवनिका, तिरस्करणी, तिरोधानम्, नीशारः, प्रच्छदपटः, यवनिका, व्यवधानम्
Definition
फलादीनाम् आवरणम्।
द्वारादिषु वातादीनां संवारणार्थे अवलग्नं वस्त्रम्।
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
नौकायाः वाहनार्थे उपयुक्तः दण्डः।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
कस्मात् कापि वार्तादयाः गोपनस्य क्रिया।
स्त्रीमुखाच्छादनवस्त्रम्।
रङ्गमञ्चस्य पटः।
उपरितले विस्तीर्णः अन्
Example
गौः कदलीफलस्य त्वचम् अत्ति।
तस्य द्वारे जीर्णा यवनिका अस्ति।
छादनात् वस्तूनां रक्षणं भवति।
नाविकः क्षेपण्या नौकां वाहयति।
आवरणेन वस्तुनः रक्षणं भवति।
श्वशुरं दृष्ट्वा तया अवगुण्ठनेन मुखम् आवृणितम्।
Utility in SanskritGrad in Sanskrit19 in SanskritWing in SanskritPent-up in SanskritUtter in SanskritPillar in SanskritInsight in SanskritMean in SanskritTwist in SanskritRealty in SanskritMain in SanskritHarm in SanskritPraise in SanskritNutmeg in SanskritCobweb in SanskritUrinate in SanskritFatigue in SanskritSapphire in SanskritUnhinge in Sanskrit