Draw Sanskrit Meaning
अवशुष्, आकृष्, आपा, आलिख्, गुम्फ्, ग्रन्थय, चूष्, तुच्छय, दृभ्, धे, निर्धे, रचय, रिक्तीकृ, रिच्, लिख्, वटय, विमोहय, विरचय, विरिच्, विलोभय, शून्यीकृ
Definition
अक्षरविन्यासः।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
जलं रसं वा शोषणाजन्य पानानुकूलः व्यापारः।
अन्येषां चित्तस्य आकर्षणानुकूलः व्यापारः।
कस्मिन् अपि समतले पृष्ठे चित्रस्य प्रतिमायाः वा आरचनानुकूलः व्यापारः।
शक्यम् अस्ति तावत् विस्तरणानुकूलव्यापारः।
कस्य अपि गुणस्य द्रव्यस्य वा प्रभावं दूरीकरणानुकूलः व्यापारः।
Example
अधुना अङ्किताः संस्कृतग्रन्थाः उपलब्धाः सन्ति।
वृक्षैः भूमीजलम् आपीयते।
भगवतः रामचन्द्रस्य रूपं मैथिलान् विमोहयति।
छात्रः स्वस्य पुस्तिकायां आम्रस्य मनोहारि चित्रम् आलिखति।
व्याधः धनुषः प्रत्यञ्चा वितनोति।
आहितुण्डिकः बालकस्य शरीरात् सर्पव