Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Drawer Sanskrit Meaning

अन्तःपेटिका

Definition

अदनीयद्रव्यम् यस्मात् बलादि प्राप्यते।
दिने द्विवारं भुज्यमानः पूर्णाहारः।
रेखादिभिः सीमितं स्थानम्।
मञ्चसम्पुटादेः विभागः यः उद्घाटयितुं शक्यते।
अन्नस्य गल-बिलाधः-संयोगानुकूल-व्यापारः।
योग्यताकर्तव्यादीनाम् आधारेण कृतः विभागः।

यः चित्रं विलेखयति।
विशेषतः मनुष्यैः परिवेषणस्य भोजनस्य भक्षणानुकूलः व्यापारः।

Example

ग्रामस्य तुलनायां नगरेषु अन्नस्य मूल्यम् अधिकं वर्तते। / कस्त्वंभद्रखलेश्वरोऽहमिह किं घोरे वने स्थीयते। शार्दुलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्याशया।
सः उत्तरपुस्तिकायां कोष्ठकानि निर्माति।
मया ग्रन्थः अन्तःपेटिकायां स्थापितः।
तेन शारीक्रीडायां पुत्तलिका अग्रिमे कोष्ठके स्थापिता।
भो माणवक,