Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Drawing Sanskrit Meaning

रेखाचित्रम्

Definition

कस्यापि वस्तुकार्यादीनां निर्माणात् प्राक् निर्मितः तस्य बन्धः।
चित्रस्य आलेखनक्रिया।
तेन स्वगृहस्य भित्तिषु सुन्दरं चित्रलेखनं कृतम्।
कस्यापि कार्यस्य तत् स्थूलानुमानं यत् तस्य आकारादेः परिचयं ददाति।
रेखाभिः निर्मितं कस्यचित् मनुष्यस्य वस्तुनः वा चित्रम्।

रेखामात्रेण रचितं कस्यापि वस्तुनः चित्रम्।
वर्णेन चित्रनिर्मा

Example

नूतनस्य यन्त्रस्य पूर्वरुपं विनिर्मितम्।
श्यामः चित्रक्रियायाः प्रतियोगितायां प्रथमं क्रमाङ्कं प्राप्तवान्।
तेन स्वगृहस्य भित्तिषु सुन्दरं चित्रलेखनं कृतम्।
कस्यापि कार्यारम्भात् पूर्वं तस्य प्रारूपं कुर्वन्ति।
मनोहरः अतीव कुशलतया रेखाचित्रं निर्माति।

श्यामस्य रेखाचित्रं सुन्दरम् अस्ति।
श्या