Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dread Sanskrit Meaning

आशङ्का, घोर, दारुण, परिभयः, परिभयम्, प्रतिभय, भयङ्कर, भयानक, भयावह, भी, भीम, भीषण, भीष्म, भैरव, रौद्र, विशङ्का

Definition

चेतसां प्रतिकूलः मनोधर्मविशेषः।
शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
स्वीकारास्वीकारयोः स्थितिः।
सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
अनिष्टस्य सम्भावनया मनसि जाता कल्पना।
प्रकाशस्य अभावः।
उद्विग्नस्य अवस्था भावो वा।
यः अन्यैः सह धृष्टतया

Example

अम्ब अत्र तीव्रा वेदना अस्ति।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
धनं याचित्वा भवता अहम् सम्भ्रमे नीता।
अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
तस्य मनसि दुर्घटनायाः आशङ्का जाता।
सूर्यास्ताद् अनन्तरम्