Dreaded Sanskrit Meaning
घोर, दारुण, प्रतिभय, भयङ्कर, भयानक, भयावह, भीम, भीषण, भीष्म, भैरव, रौद्र
Definition
चेतसां प्रतिकूलः मनोधर्मविशेषः।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
प्रकाशस्य अभावः।
उद्विग्नस्य अवस्था भावो वा।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
दुःखेन गमनीयस्थानादि।
तेजोयुक्तम्।
यस्य शरीरं अतिविशालम्।
दयाभावविहीनः।
यः हिसां करोति।
बलेन सह।
यः अतीव उत्कण्ठितः।
प
Example
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
सूर्यास्ताद् अनन्तरम् अन्धःकारः भवति।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
मोहनः धृष्टः अस्ति।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
Solanum Melongena in SanskritCognize in SanskritIn Real Time in SanskritUnrestricted in SanskritFertilizer in SanskritTake Stock in SanskritComely in SanskritMargosa in SanskritHumidity in SanskritSketch in SanskritGolfer in SanskritWestern in SanskritCake in SanskritStrip in SanskritKama in SanskritIndependent in SanskritIrradiation in SanskritCrookbacked in SanskritMusical Scale in SanskritSide in Sanskrit