Dreadfulness Sanskrit Meaning
औग्र्यम्, दारुणता, भीमता, भीषणत्वम्, रौद्रीभावः, विकरालता
Definition
निर्दयस्य भावः।
शीघ्रस्य अवस्था।
भीषणस्य अवस्था भावः वा।
साहित्ये वर्तमानः सः संचारी भावः यस्मिन् क्रोधादेः कारणात् मनसि दयास्नेहादयः मृदुभावाः नष्टप्रायाः भवन्ति ।
Example
सुरेशस्य व्यवहारे निर्दयता अस्ति।
वायुः शीघ्रतया वहति।
ग्रामस्थाः प्लेगरोगस्य भीषणतया अबिभयुः।
एतेषु पदेषु उग्रता सुस्पष्टं दृश्यते ।
Affront in SanskritVisible Light in SanskritSpare in SanskritAscetical in SanskritUnbendable in SanskritEnquire in SanskritBloom in SanskritAnil in SanskritParole in SanskritMistreatment in Sanskrit21 in SanskritCleanness in SanskritResolve in SanskritVajra in SanskritCow Pie in SanskritBreak in SanskritResoluteness in SanskritPart in SanskritAgain And Again in SanskritGoat in Sanskrit