Dressed Sanskrit Meaning
भूषित, सज्जित
Definition
पदादिभिः यस्य सम्मानः जातः।
यः वस्त्रादीन् धारयति।
येन शृङ्गारः कृतः।
काव्यालङ्कारेण युक्तः।
Example
सः भारतभूषण इति उपाध्या विभूषितः कृतः।
समारोहे स्वर्णभूषणैः अलङ्कृता महिला सर्वेषां दृष्टिविषयः अभवत्।
भूषिता स्त्री मञ्चे नृत्यति।
रीतिकालीनैः कविभिः अलङ्कृताः रचनाः लिखिताः।
Gather Up in SanskritFamous in SanskritIntermediary in SanskritAlimental in SanskritWorking Capital in SanskritTyrannous in SanskritBasil in SanskritKick in SanskritDecennium in SanskritDisorder in SanskritDecline in SanskritKeenness in SanskritDistressed in SanskritTowner in SanskritPercentage in SanskritJohn Barleycorn in SanskritInfirmity in SanskritShylock in SanskritOral Communication in SanskritSmasher in Sanskrit