Drib Sanskrit Meaning
कणः, कणिका, क्षोदः, गडः, पुष्वा, पृषतः, पृषत्, पृषन्ति, बिन्दुः, लवः, लेशः, विप्रुट्, विप्लुट्, शीकरः, स्तोकः, स्फाटकः
Definition
निष्यन्दमान-जलादि-द्रवपदार्थानां गोलिकासमः लघुः अंशः।
लघुत्तमः अंशः।
तद् लघुत्तमं वर्तुलाकारं चिह्नं यद् कस्यापि स्थानस्य निर्देशं करोति किं तु तस्य विभागो नास्ति।
फलादीनां खण्डितः अंशः।
स्त्रवणस्य क्रिया।
लिप्याम् अनुस्वारदर्शको बिन्दुः(प्राचीनहस्तलिखितेषु व्यामृष्टाक्षरस्य उपरि प्रदत्तो बिन्दुः
Example
जलस्य कणैः घटः पूरितः।
वालकैः क्रीडायां बिन्दू उपयुज्य गजस्य आकृतिः आलेखिता।
तेन स्वादुफलस्य चत्वारः भागाः कृताः।
व्रणात् पूयस्य स्त्रावः भवति।
भवान् अस्मिन् स्थले स्थित्वा नगरं द्रष्टुं शक्नोति।
Favored in SanskritClause in SanskritAudit in SanskritCost in SanskritHauteur in SanskritSettle in SanskritKernel in SanskritGoal in SanskritKilling in SanskritBrilliant in SanskritLibra The Balance in SanskritViii in SanskritGrow in SanskritMoonbeam in SanskritFamilial in SanskritRob in SanskritModerate in SanskritNerve in SanskritFall Out in SanskritMountain Peak in Sanskrit