Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Drift Sanskrit Meaning

पथः च्यु, पथः विचल्, मार्गात् च्यु, मार्गात् भ्रंश् पथः भ्रंश्, मार्गात् विचल्

Definition

तत् स्थानं यत्र पशवः जनाः वा वसन्ति।
पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
मनोधर्मविशेषः।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
द्रवपदार्थस्य एकस्थानवियोगपूर्वकान्यस्थानसंयोगप्रेरणानुकूलः व्यापारः।
जलधारायां वहनप्रेरणानुकूलः व्यापारः।
भ्रमराणां शब्दनानुकूलः व्यापारः।
शरीरे वर्तमानः अङ्गविशेषः यस्मिन् किमपि विशिष्ट

Example

व्याघ्रस्य निवासः वने अस्ति।
सूरदासस्य पदस्य अर्थस्य प्राप्तिः अतीव क्लिष्टा।
बालकः दीर्घिकायां सङ्गृहीतं जलम् अवाहयत्।
हिन्दुजनाः मृतस्य अस्थीनि नद्यां वाहयन्ति।
भ्रमराः पुष्पवाटिकायां गुञ्जन्ति।
अस्माकं शरीरे आमाशयगर्भाशयपित्ताशयमूत्राशयादयाः सप्त