Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Drill Sanskrit Meaning

अतितृद्, अतिव्यध्, अनुनिक्ष्, अनुव्यध्, अवभिद्, आतृद्, आव्यध्, उदृष्, उपतृद्, उपार्ष्, छिद्, तृद्, निक्ष्, नितुद्, नितृद्, निर्भद्, निर्भिद्, निर्व्यध्, निव्यध्, निस्तुद्, परिणुद्, परितृद्, परिव्यध्, प्रच्छिद्, प्रतिभिद्, प्रतुद्, प्रभिद्, वितुद्, वितृद्, विनिक्ष्, विनिर्भिद्, विभिद्, विव्यध्, व्यध्, व्यृष्, श्रमः, श्वभ्र्, संकृत्, संछिद्, सञ्छिद्, सम्भिद्

Definition

नैपुण्यसंपादनार्थं वारंवारं कृता क्रिया।
सेनायाः युद्धस्य नियमानाम् अभ्यासः।
कस्यापि व्यवसायस्य कौशल्यस्य वा क्रियात्मकं शिक्षणम्।
आर्याणां प्रधानः तथा च सर्वमान्यः धर्मग्रन्थः।
तिग्मेन अस्त्रेण कस्यचन वस्तुनः छिद्रनिर्माणानुकूलः व्यापारः।
काश्चित् निश्चिताः कृताः पद्धतयः।

वेदतर्कशास्त्रादेः पठनम् ।

Example

अभ्यासेन दक्षता प्राप्यते।
सैनिकैः प्रतिदिनं श्रमः कर्तव्यः।
सीता ग्रामे ग्रामे गत्वा यन्त्रद्वारा सीवनस्य प्रशिक्षणं ददाति।
चत्वारः वेदाः सन्ति।
तक्षकः उत्पीठिकां निर्मातुं कानिचन काष्ठानि अविध्यत्।
कामपि संस्थां देशं वा प्रचालयितुं केचन नियमाः निर्मीयन्ते।

गुरुः प्रतिद