Drink Sanskrit Meaning
आचम्, आपा, गरणम्, गिलनम्, चम्, धे, निगरणम्, निपा, परिपा, पा, पी, मद्यपानम्, सुरापानम्
Definition
शरीरस्थ-धमनीषु प्रवहन् ताम्रः द्रवपदार्थः वा शरीरस्थ-रसभव-धातुः।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
धर्मग्रन्थेषु वर्णितं अमरत्वजनकं द्रवपदार्थः।
अवाञ्छितस्य सहनानुकूलः व्यापारः।
अपमाननिगरणानुकूलः व्यापारः।
संचूर्णनात् अनन्तरं अवशिष्टः तिलस्य कल्कः।
जलं रसं वा शोषणाजन्य पानानुकूलः व्यापा
Example
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
समुद्रमन्थने यदा अमृतं प्राप्तं तदा तदर्थे सुरासुरयोः युद्धम् अभवत्।
सः महिषीं क्लिन्नं पिण्याकं भक्षयति।
वृक्षैः भूमीजलम् आपीयते।
गौः ग्राम्यः पशुः अस्ति।
Armourer in SanskritAffront in SanskritBlue in SanskritSiddhartha in SanskritCowhide in SanskritDemolition in SanskritMediate in SanskritLucubrate in SanskritUndecipherable in SanskritImpression in SanskritFreeze in SanskritBeam Of Light in SanskritProcurable in SanskritShake in SanskritBawdyhouse in SanskritWaistline in SanskritPecker in SanskritOutcome in SanskritHappiness in SanskritWoolen in Sanskrit