Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Drink Sanskrit Meaning

आचम्, आपा, गरणम्, गिलनम्, चम्, धे, निगरणम्, निपा, परिपा, पा, पी, मद्यपानम्, सुरापानम्

Definition

शरीरस्थ-धमनीषु प्रवहन् ताम्रः द्रवपदार्थः वा शरीरस्थ-रसभव-धातुः।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
धर्मग्रन्थेषु वर्णितं अमरत्वजनकं द्रवपदार्थः।
अवाञ्छितस्य सहनानुकूलः व्यापारः।
अपमाननिगरणानुकूलः व्यापारः।
संचूर्णनात् अनन्तरं अवशिष्टः तिलस्य कल्कः।
जलं रसं वा शोषणाजन्य पानानुकूलः व्यापा

Example

जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
समुद्रमन्थने यदा अमृतं प्राप्तं तदा तदर्थे सुरासुरयोः युद्धम् अभवत्।
सः महिषीं क्लिन्नं पिण्याकं भक्षयति।
वृक्षैः भूमीजलम् आपीयते।
गौः ग्राम्यः पशुः अस्ति।