Drinkable Sanskrit Meaning
पेय
Definition
शरीरस्थ-धमनीषु प्रवहन् ताम्रः द्रवपदार्थः वा शरीरस्थ-रसभव-धातुः।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
धर्मग्रन्थेषु वर्णितं अमरत्वजनकं द्रवपदार्थः।
सः प्राणी यः चतुर्भिः चरणैः चलति।
यद् पीयते।
मक्षिकाभिः मधुकोषे सङ्कलितं पुष्पाणां सवम्।
पातुमर्हः।
देवतानां पेयः यस्य व
Example
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
समुद्रमन्थने यदा अमृतं प्राप्तं तदा तदर्थे सुरासुरयोः युद्धम् अभवत्।
गौः ग्राम्यः पशुः अस्ति।
पानीयम् इति एकं पेयम् अस
Farmer in SanskritBhadrapada in SanskritHold Out in SanskritCorruption in SanskritSwing in SanskritGall in SanskritReport in SanskritTheft in SanskritRed-hot in SanskritDecentralization in SanskritEggplant in SanskritOff in SanskritPyre in SanskritSpirits in SanskritSeam in SanskritIncertitude in SanskritPlease in SanskritFaint in SanskritDeliberateness in SanskritThievery in Sanskrit