Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Drinkable Sanskrit Meaning

पेय

Definition

शरीरस्थ-धमनीषु प्रवहन् ताम्रः द्रवपदार्थः वा शरीरस्थ-रसभव-धातुः।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
धर्मग्रन्थेषु वर्णितं अमरत्वजनकं द्रवपदार्थः।
सः प्राणी यः चतुर्भिः चरणैः चलति।
यद् पीयते।
मक्षिकाभिः मधुकोषे सङ्कलितं पुष्पाणां सवम्।
पातुमर्हः।

देवतानां पेयः यस्य व

Example

जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
समुद्रमन्थने यदा अमृतं प्राप्तं तदा तदर्थे सुरासुरयोः युद्धम् अभवत्।
गौः ग्राम्यः पशुः अस्ति।
पानीयम् इति एकं पेयम् अस