Drinking Sanskrit Meaning
मद्यपानम्, सुरापानम्
Definition
भोजनाद् अनन्तरं मुखहस्तस्य प्रक्षालनस्य क्रिया।
यद् पीयते।
मद्यसेवनस्य क्रिया।
वैद्यकर्मारम्भात् पूर्वं वारत्रयजलपानानन्तरं यथाक्रमाष्टाङ्गस्पर्शरूपशुद्धिजनकक्रिया।
मद्यपानस्य आसक्तिः।
Example
भोजनाद् अनन्तरं मुखप्रक्षालनं करणीयम्।
पानीयम् इति एकं पेयम् अस्ति।
मद्यपानं शरीरस्य कृते हानिकारकम् अस्ति।
पुरोहितः मन्त्रपठनेन आचमनं कर्तुं उक्तः।
न जाने मद्याक्षेपः कति कुटुम्बानि नाशयति।
Mountaineer in SanskritEminence in SanskritShiver in SanskritIndian Hemp in SanskritAggregator in SanskritBumblebee in SanskritForesighted in SanskritPiper in SanskritChariot in SanskritLiberation in SanskritPure in SanskritDecision in SanskritLotus in SanskritGive-up The Ghost in SanskritEmotionality in SanskritLeave in SanskritDeathly in SanskritPeach in SanskritMendicancy in SanskritHit in Sanskrit