Drive Sanskrit Meaning
अभियानम्
Definition
कस्मिन् अपि केन अपि वस्तुना आहननपूर्वकः व्यापारः।
स्थितस्य गतिविषयकप्रेरणात्मकः व्यापारः।
अन्यथावृत्तिकरणस्य प्रयत्नम्।
अनिर्णयात्मकस्थित्यां मनसि जाता दोला।
विशिष्य अस्त्रशस्त्रादीनां कमपि उद्दिश्य प्रवर्तनानुकूलः व्यापारः।
बलात् स्थानत्यागप्रेरणानुकूलः व्यापारः।
प्रतिबद्धस्य प
Example
सः स्थगितं यन्त्रं समचालयत्।
यदा शासनेन ईक्षोः कार्यशाला पिधत्ता तदा कृषकैः अभियानं कृतम्।
रामः रावणम् उद्दिश्य अमोघम् अस्त्रं प्रयुयोज।
राजीवः द्वारि तिष्ठन्तं श्वानं निरकासयत्।
प्रणालविभागः दशदिनाभ्यन्तरे अमुं प्रणालम् उद्घाटयिष्यते।
अतीव औष्ण्येन सः वारं वारं वीजनं विधूनोति।
भारत
Industry in SanskritExtensive in SanskritEmbarrassed in SanskritFisher in SanskritRiotous in SanskritUnfavourableness in SanskritRemove in SanskritVeto in SanskritUncolored in SanskritHard Liquor in SanskritConstipation in SanskritStunner in SanskritScrap in SanskritDeathly in SanskritProfuseness in SanskritRight Away in SanskritMeeting in SanskritAlligator in SanskritStiff in SanskritSplendid in Sanskrit