Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Driver Sanskrit Meaning

नियन्ता, यन्ता, वाहकः

Definition

यः यानं चालयति।
यः तुरगरथं चालयति।

तद् वस्तु यद् विद्युतादि प्रवहति।
तत् वस्तु यस्य अन्तरे विद्युतः तापस्य वा प्रवाहः सम्भवति।
यः यन्त्रं परिचालयति।

Example

दुर्घटनाग्रस्तस्य यानस्य वाहकः प्रद्रुतः।
सारथिः अश्वं तुरगरथे बध्नाति।

ताम्रं पित्तलं लोहम् इत्येताः विद्युतः संवाहकाः।
सर्वे कर्मकराः प्रचालकस्य प्रतीक्षां कुर्वन्ति।