Driver Sanskrit Meaning
नियन्ता, यन्ता, वाहकः
Definition
यः यानं चालयति।
यः तुरगरथं चालयति।
तद् वस्तु यद् विद्युतादि प्रवहति।
तत् वस्तु यस्य अन्तरे विद्युतः तापस्य वा प्रवाहः सम्भवति।
यः यन्त्रं परिचालयति।
Example
दुर्घटनाग्रस्तस्य यानस्य वाहकः प्रद्रुतः।
सारथिः अश्वं तुरगरथे बध्नाति।
ताम्रं पित्तलं लोहम् इत्येताः विद्युतः संवाहकाः।
सर्वे कर्मकराः प्रचालकस्य प्रतीक्षां कुर्वन्ति।
Clear in SanskritTwinkling in SanskritAforementioned in SanskritOlder in SanskritAmazed in SanskritDish Out in SanskritJoke in SanskritChair in SanskritCollide With in SanskritOffstage in SanskritConclusion in SanskritGallantry in SanskritCourse in SanskritPoison Oak in SanskritEarful in SanskritCluster in SanskritBite in SanskritOccasion in SanskritDeodar in SanskritDramatic Play in Sanskrit