Drone Sanskrit Meaning
कू, क्वण्, क्ष्विड्, गुञ्ज्, प्रोत्कूज्, मश्, रु
Definition
सः जीवः यः अन्यस्य शरीरे स्थित्वा तस्य रसं चूषित्वा जीवति।
व्यक्तवाग्रहितानां शब्दनानुकूलः व्यापारः।
यः अन्यस्य जीवस्य साहाय्येन जीवति वा भोजनं प्राप्यते।
चालकरहितम् आधुनिकं विमानम् ।
यस्मिन् अविलम्बता न विद्यते।
Example
पिप्सू इति एकः परजीवी अस्ति।
गुडे मक्षिकाः क्वणन्ति।
अमरवेल इति परजीवी क्षुपः अस्ति।
अधुना क्षेपणास्रस्य आक्रमणे ड्रोनविमानस्य उपयोगः अधिकः भवति ।
शीतकः सर्वत्र निन्द्यते।
Pace in SanskritKeep Up in SanskritVolunteer in SanskritRecurrence in SanskritMind in SanskritFag Out in SanskritNinefold in SanskritBellows in SanskritRepeat in SanskritImpeding in SanskritParadise in SanskritImplicit in SanskritStealer in SanskritGet in SanskritPurport in SanskritEat in SanskritKafir Corn in SanskritIndolent in SanskritEjection in SanskritExecutive in Sanskrit