Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Drop Sanskrit Meaning

अपकृष्, कणः, कणिका, कन्दरः, कन्दरम्, कन्दरा, क्षोदः, गडः, दूषय, पातय, पुष्वा, पृषतः, पृषत्, पृषन्ति, प्रदूषय, प्रपातः, प्रपाती, प्रसू, बिन्दुः, लम्ब्, लवः, लेशः, विकृ, विप्रुट्, विप्लुट्, शीकरः, सम्प्रदूषय, स्तोकः, स्फाटकः, स्यन्दय

Definition

निष्यन्दमान-जलादि-द्रवपदार्थानां गोलिकासमः लघुः अंशः।
लघुत्तमः अंशः।
कस्य अपि खण्डानां स्वयम् एव अधःपतनानुकूलः व्यापारः।
तद् लघुत्तमं वर्तुलाकारं चिह्नं यद् कस्यापि स्थानस्य निर्देशं करोति किं तु तस्य विभागो नास्ति।
वस्तुगततत्त्वानां न्यूनीभवनानुकूलः व्यापारः।
विस्तरेण विशिष्टं विषयम् अधिकृत्य वाक्यप्रबन्धानुकूलः व्यापारः

Example

जलस्य कणैः घटः पूरितः।
तस्याः बहूनि केशाणि अवगलन्ति।
वालकैः क्रीडायां बिन्दू उपयुज्य गजस्य आकृतिः आलेखिता।
सः ह्यस्तनान् वृत्तान्तान् वर्णयति।
बालकेभ्यः मिष्टगुल्लिका रोचते।
क्लिन्नेभ्यः वस्त्रेभ्यः जलं गलति।
न्यायाधीशः बन्दिनं दोषात् अमोचयत्।
सः पिञ्जरे बद्धान् पक्षिणः प्रामुञ्चत्।
दीपावल्युत्सवे जनाः प्रस्फोटकान् प्रक्षेपयन्ति।