Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Drought Sanskrit Meaning

अनावृष्टिः, अवर्षणम्, अवृष्टिः, दुर्वृष्टिः, विजलः

Definition

यत् काले तद्देशतत्कालयोग्यशस्यादिकं न जायते।
वर्षायाः अभावः।
दयाभावस्य अभावः।
रसविहीनः।
कस्यचित् भावनातिरेकात् आगता अनिष्टा उक्तिः।
यस्मिन् आर्द्रता नास्ति।
व्यक्तेः वस्तुनः वा मूलगुणः यः प्रायः नित्यं समानः अस्ति।
यस्मात् जीवरसः निर्गतः।
नद्यादीषु जल

Example

दुर्भिक्षम् अल्पं स्मरणं चिराय।
अवर्षणात् सस्यं बाधितम्।
ईश्वरः शाश्वतः अस्ति। /मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः यत् क्रौञ्चमिथुनाद् एकमवधीः काममोहितम्।
सः शत्रूणां निर्दयतायाः ग्रासः अभवत्। / न प्रहर्तुमलमस्मि निर्दयं विप्र इत्यभिभवत्यपि त्वयि।
शुष्कं फलं