Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Drouth Sanskrit Meaning

अनावृष्टिः, अवर्षणम्, अवृष्टिः, दुर्वृष्टिः, विजलः

Definition

वर्षायाः अभावः।
दयाभावस्य अभावः।
रसविहीनः।
कस्यचित् भावनातिरेकात् आगता अनिष्टा उक्तिः।
यस्मिन् आर्द्रता नास्ति।
व्यक्तेः वस्तुनः वा मूलगुणः यः प्रायः नित्यं समानः अस्ति।
यस्मात् जीवरसः निर्गतः।
नद्यादीषु जलबन्धनार्थे विनिर्मिता भित्तिसदृशी रचना।
गजानां समूहः।
व्याकरणे सन्धेः विच्छेदः ।

Example

अवर्षणात् सस्यं बाधितम्।
सः शत्रूणां निर्दयतायाः ग्रासः अभवत्। / न प्रहर्तुमलमस्मि निर्दयं विप्र इत्यभिभवत्यपि त्वयि।
शुष्कं फलं नीरसम् अस्ति।
गौतमस्य शापात् अहल्या शिला अभवत्।
शीतकाले त्वग् शुष्का भवति।
सः प्रकृत्या एव लज्जाशीलः अस्ति।