Drown Sanskrit Meaning
समवकॄ, समाप्लु
Definition
जले अथवा कस्मिन् अपि द्रवपदार्थे संसीदनात्मकः व्यापारः।
सूर्यस्य चन्द्रस्य वा अस्तं प्रति गमनानुकूलः व्यापारः।
कस्मिंश्चित् विषये कार्ये वा लीनानुकूलः व्यापारः।
कस्यापि वस्तुनः कार्यस्य वा विनाशनानुकूलः व्यापारः।
Example
चक्रवातात् बृहन्नौका अमज्जत्।
सूर्यः पश्चिमदिशि अस्तं गच्छति।
मीरा कृष्णभक्तौ समाप्लवते।
तस्य व्यापारः अह्रासयत्।
Sit in SanskritCorpuscle in SanskritCongruence in SanskritSwing in SanskritLxxxviii in SanskritExtolment in SanskritSelf-will in SanskritDim in Sanskrit8 in SanskritOrigin in SanskritDoll in SanskritEnjoyment in SanskritOrganized in SanskritAnaesthesia in SanskritBorder in SanskritIll-treatment in SanskritRex in SanskritMaharajah in SanskritWater Sport in SanskritGround in Sanskrit