Drubbing Sanskrit Meaning
आघातः, आहननम्, ताडनम्, प्रहरणम्, प्रहारः, प्रहारकरणम्, विष्पन्दः
Definition
कस्मिन् अपि केन अपि वस्तुना आहननपूर्वकः व्यापारः।
कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
अलङ्कारविशेषः गलदेशधारणार्थं पुष्पादिभिः शोभितं वर्तुलाकारम् आभूषणम्।
सक्रोधं वचनम्।
प्रक्षालनस्य मूल्यम्।
प्रकर्षेण निन्दनस्य क्रिया भावो वा।
कस्यापि वस्तुनः क्षतेः हाने
Example
तेन दण्डेन आघातः कृतः।
तस्याः कण्ठे माला शोभते।
पितुः वाक्ताडनात् रामः गृहम् त्यक्त्वा निर्गतः।
रजकः प्रक्षालनमूल्यं पञ्चाशतरूप्यकाणि कथयति।
स्वजनैः कृतेन भर्त्सनेन खिन्नः मोहनः गृहं त्यक्त्वा निर्गतः।
तस्य गृहस्य क्षतिपूरणस्य कार्यं प्रचलति।
सूनायां जातस्
Sugarcane in SanskritError in SanskritCounsel in SanskritCelebrity in SanskritSpeed Indicator in SanskritScarlet Wisteria Tree in SanskritUnintelligent in SanskritSacred in SanskritFilm Company in SanskritRancour in SanskritSynonymous in SanskritWrangle in SanskritConformation in SanskritLion in SanskritResult in SanskritShape Up in SanskritCut Off in SanskritWeek in SanskritFrequently in SanskritChalk in Sanskrit