Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Drunk Sanskrit Meaning

उद्रिक्तचेतस्, उन्मत्त, उन्मद, उन्मादिन्, निर्दड, पानमत्त, प्रमत्त, प्रमद, प्रमादिन्, मत्तविलासी, मत्तविलासीनि, मदकलः, मदकला, मदाढ्य, मदोत्कट, मदोद्धत, मदोन्मत्त, मद्यपी, मन्दसान, विमत्त, सुरापः, सुरापाणपरिक्षीव, सुरामत्त

Definition

यः नित्यं मदकारीणः पदार्थान् उपभुङ्क्ते।
यः कस्यापि चिन्तां न करोति।
यः सम्भ्रमेण पीडितः।
मदोन्मत्तःसुरामत्तः।
यः माद्यति।
यः प्रायः अधिकं मद्यं पिबति।
येन मद्यं पीतम्।

येन मदिरा पीता।

Example

मत्तावस्थयां कृतेन कलहेन द्वौ मदकलौ कारागृहं गतौ।
मदकलौ परस्परेण कलहतः।
सः सहेलः स्वस्य विचारे एव मग्नः अस्ति।
किंकर्तव्यमूढ़ः मनुष्यः किमपि कर्तुं न शक्यते।
मदोन्मत्तः व्यक्तिः जल्पनम् अकरोत्।
उन्मत्तं गजं ग्रहीतुं प्रयतते।
मद्यपी मद्यपानात् अनन