Drunkard Sanskrit Meaning
मत्तविलासी, मत्तविलासीनि, मदकलः, मदकला
Definition
यः नित्यं मदकारीणः पदार्थान् उपभुङ्क्ते।
यः प्रायः अधिकं मद्यं पिबति।
येन मद्यं पीतम्।
Example
मत्तावस्थयां कृतेन कलहेन द्वौ मदकलौ कारागृहं गतौ।
मदकलौ परस्परेण कलहतः।
मद्यपी मद्यपानात् अनन्तरं स्रोतसि पतितः।
मद्यपी प्रस्खलितः।
मद्यपः रमेशः प्रतिदिनं मद्यपानं कृत्वा एव गृहम् आगच्छति।
मद्यपेन चालकेन यानं वृक्षे आघातितम्।
Carrying Out in SanskritDistrict in SanskritSmack in SanskritRegistration in SanskritManuscript in SanskritGad in SanskritVengeance in SanskritMatchless in SanskritAdorned in SanskritAir Attack in SanskritBreak in SanskritBatch in SanskritOscillate in SanskritSkeleton in SanskritWhite Potato in SanskritForthcoming in SanskritInsult in SanskritKnowingly in SanskritPoorly in SanskritTwenty-seven in Sanskrit