Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Drunkenness Sanskrit Meaning

अङ्गजः, उन्मादः, क्षीयता, पानदोषः, मत्तता, मदः, मद्यपानम्, मादः, सुरापानम्

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
यः मादयति।
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
वस्तुनः उपयोजनक्रिया।
यः मलहीनः दोषरहितो वा।
सुगन्धिद्रव्यम्।
यः प्रबलः नास्ति।
दुष्टं व्यसनम्।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्त

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अधुना नैके जनाः मादकद्रव्यस्य सेवनं कुर्वन्ति।
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
तस्य वाहनस्य गतिः मन्दा जाता।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
अर्चनार्थे सः कर्पुरं ज्वालयति।
दुर्व्